Declension table of ?saṃrakṣin

Deva

NeuterSingularDualPlural
Nominativesaṃrakṣi saṃrakṣiṇī saṃrakṣīṇi
Vocativesaṃrakṣin saṃrakṣi saṃrakṣiṇī saṃrakṣīṇi
Accusativesaṃrakṣi saṃrakṣiṇī saṃrakṣīṇi
Instrumentalsaṃrakṣiṇā saṃrakṣibhyām saṃrakṣibhiḥ
Dativesaṃrakṣiṇe saṃrakṣibhyām saṃrakṣibhyaḥ
Ablativesaṃrakṣiṇaḥ saṃrakṣibhyām saṃrakṣibhyaḥ
Genitivesaṃrakṣiṇaḥ saṃrakṣiṇoḥ saṃrakṣiṇām
Locativesaṃrakṣiṇi saṃrakṣiṇoḥ saṃrakṣiṣu

Compound saṃrakṣi -

Adverb -saṃrakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria