Declension table of ?saṃrakṣaka

Deva

MasculineSingularDualPlural
Nominativesaṃrakṣakaḥ saṃrakṣakau saṃrakṣakāḥ
Vocativesaṃrakṣaka saṃrakṣakau saṃrakṣakāḥ
Accusativesaṃrakṣakam saṃrakṣakau saṃrakṣakān
Instrumentalsaṃrakṣakeṇa saṃrakṣakābhyām saṃrakṣakaiḥ saṃrakṣakebhiḥ
Dativesaṃrakṣakāya saṃrakṣakābhyām saṃrakṣakebhyaḥ
Ablativesaṃrakṣakāt saṃrakṣakābhyām saṃrakṣakebhyaḥ
Genitivesaṃrakṣakasya saṃrakṣakayoḥ saṃrakṣakāṇām
Locativesaṃrakṣake saṃrakṣakayoḥ saṃrakṣakeṣu

Compound saṃrakṣaka -

Adverb -saṃrakṣakam -saṃrakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria