Declension table of ?saṃrakṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativesaṃrakṣaṇīyā saṃrakṣaṇīye saṃrakṣaṇīyāḥ
Vocativesaṃrakṣaṇīye saṃrakṣaṇīye saṃrakṣaṇīyāḥ
Accusativesaṃrakṣaṇīyām saṃrakṣaṇīye saṃrakṣaṇīyāḥ
Instrumentalsaṃrakṣaṇīyayā saṃrakṣaṇīyābhyām saṃrakṣaṇīyābhiḥ
Dativesaṃrakṣaṇīyāyai saṃrakṣaṇīyābhyām saṃrakṣaṇīyābhyaḥ
Ablativesaṃrakṣaṇīyāyāḥ saṃrakṣaṇīyābhyām saṃrakṣaṇīyābhyaḥ
Genitivesaṃrakṣaṇīyāyāḥ saṃrakṣaṇīyayoḥ saṃrakṣaṇīyānām
Locativesaṃrakṣaṇīyāyām saṃrakṣaṇīyayoḥ saṃrakṣaṇīyāsu

Adverb -saṃrakṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria