Declension table of ?saṃrakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativesaṃrakṣaṇīyaḥ saṃrakṣaṇīyau saṃrakṣaṇīyāḥ
Vocativesaṃrakṣaṇīya saṃrakṣaṇīyau saṃrakṣaṇīyāḥ
Accusativesaṃrakṣaṇīyam saṃrakṣaṇīyau saṃrakṣaṇīyān
Instrumentalsaṃrakṣaṇīyena saṃrakṣaṇīyābhyām saṃrakṣaṇīyaiḥ saṃrakṣaṇīyebhiḥ
Dativesaṃrakṣaṇīyāya saṃrakṣaṇīyābhyām saṃrakṣaṇīyebhyaḥ
Ablativesaṃrakṣaṇīyāt saṃrakṣaṇīyābhyām saṃrakṣaṇīyebhyaḥ
Genitivesaṃrakṣaṇīyasya saṃrakṣaṇīyayoḥ saṃrakṣaṇīyānām
Locativesaṃrakṣaṇīye saṃrakṣaṇīyayoḥ saṃrakṣaṇīyeṣu

Compound saṃrakṣaṇīya -

Adverb -saṃrakṣaṇīyam -saṃrakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria