Declension table of ?saṃrakṣaṇavat

Deva

MasculineSingularDualPlural
Nominativesaṃrakṣaṇavān saṃrakṣaṇavantau saṃrakṣaṇavantaḥ
Vocativesaṃrakṣaṇavan saṃrakṣaṇavantau saṃrakṣaṇavantaḥ
Accusativesaṃrakṣaṇavantam saṃrakṣaṇavantau saṃrakṣaṇavataḥ
Instrumentalsaṃrakṣaṇavatā saṃrakṣaṇavadbhyām saṃrakṣaṇavadbhiḥ
Dativesaṃrakṣaṇavate saṃrakṣaṇavadbhyām saṃrakṣaṇavadbhyaḥ
Ablativesaṃrakṣaṇavataḥ saṃrakṣaṇavadbhyām saṃrakṣaṇavadbhyaḥ
Genitivesaṃrakṣaṇavataḥ saṃrakṣaṇavatoḥ saṃrakṣaṇavatām
Locativesaṃrakṣaṇavati saṃrakṣaṇavatoḥ saṃrakṣaṇavatsu

Compound saṃrakṣaṇavat -

Adverb -saṃrakṣaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria