Declension table of ?saṃrakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃrakṣaṇam saṃrakṣaṇe saṃrakṣaṇāni
Vocativesaṃrakṣaṇa saṃrakṣaṇe saṃrakṣaṇāni
Accusativesaṃrakṣaṇam saṃrakṣaṇe saṃrakṣaṇāni
Instrumentalsaṃrakṣaṇena saṃrakṣaṇābhyām saṃrakṣaṇaiḥ
Dativesaṃrakṣaṇāya saṃrakṣaṇābhyām saṃrakṣaṇebhyaḥ
Ablativesaṃrakṣaṇāt saṃrakṣaṇābhyām saṃrakṣaṇebhyaḥ
Genitivesaṃrakṣaṇasya saṃrakṣaṇayoḥ saṃrakṣaṇānām
Locativesaṃrakṣaṇe saṃrakṣaṇayoḥ saṃrakṣaṇeṣu

Compound saṃrakṣaṇa -

Adverb -saṃrakṣaṇam -saṃrakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria