Declension table of saṃrakṣa

Deva

MasculineSingularDualPlural
Nominativesaṃrakṣaḥ saṃrakṣau saṃrakṣāḥ
Vocativesaṃrakṣa saṃrakṣau saṃrakṣāḥ
Accusativesaṃrakṣam saṃrakṣau saṃrakṣān
Instrumentalsaṃrakṣeṇa saṃrakṣābhyām saṃrakṣaiḥ saṃrakṣebhiḥ
Dativesaṃrakṣāya saṃrakṣābhyām saṃrakṣebhyaḥ
Ablativesaṃrakṣāt saṃrakṣābhyām saṃrakṣebhyaḥ
Genitivesaṃrakṣasya saṃrakṣayoḥ saṃrakṣāṇām
Locativesaṃrakṣe saṃrakṣayoḥ saṃrakṣeṣu

Compound saṃrakṣa -

Adverb -saṃrakṣam -saṃrakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria