Declension table of ?saṃrabdhatara

Deva

NeuterSingularDualPlural
Nominativesaṃrabdhataram saṃrabdhatare saṃrabdhatarāṇi
Vocativesaṃrabdhatara saṃrabdhatare saṃrabdhatarāṇi
Accusativesaṃrabdhataram saṃrabdhatare saṃrabdhatarāṇi
Instrumentalsaṃrabdhatareṇa saṃrabdhatarābhyām saṃrabdhataraiḥ
Dativesaṃrabdhatarāya saṃrabdhatarābhyām saṃrabdhatarebhyaḥ
Ablativesaṃrabdhatarāt saṃrabdhatarābhyām saṃrabdhatarebhyaḥ
Genitivesaṃrabdhatarasya saṃrabdhatarayoḥ saṃrabdhatarāṇām
Locativesaṃrabdhatare saṃrabdhatarayoḥ saṃrabdhatareṣu

Compound saṃrabdhatara -

Adverb -saṃrabdhataram -saṃrabdhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria