Declension table of ?saṃrabdhatara

Deva

MasculineSingularDualPlural
Nominativesaṃrabdhataraḥ saṃrabdhatarau saṃrabdhatarāḥ
Vocativesaṃrabdhatara saṃrabdhatarau saṃrabdhatarāḥ
Accusativesaṃrabdhataram saṃrabdhatarau saṃrabdhatarān
Instrumentalsaṃrabdhatareṇa saṃrabdhatarābhyām saṃrabdhataraiḥ saṃrabdhatarebhiḥ
Dativesaṃrabdhatarāya saṃrabdhatarābhyām saṃrabdhatarebhyaḥ
Ablativesaṃrabdhatarāt saṃrabdhatarābhyām saṃrabdhatarebhyaḥ
Genitivesaṃrabdhatarasya saṃrabdhatarayoḥ saṃrabdhatarāṇām
Locativesaṃrabdhatare saṃrabdhatarayoḥ saṃrabdhatareṣu

Compound saṃrabdhatara -

Adverb -saṃrabdhataram -saṃrabdhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria