Declension table of ?saṃrabdhanetrā

Deva

FeminineSingularDualPlural
Nominativesaṃrabdhanetrā saṃrabdhanetre saṃrabdhanetrāḥ
Vocativesaṃrabdhanetre saṃrabdhanetre saṃrabdhanetrāḥ
Accusativesaṃrabdhanetrām saṃrabdhanetre saṃrabdhanetrāḥ
Instrumentalsaṃrabdhanetrayā saṃrabdhanetrābhyām saṃrabdhanetrābhiḥ
Dativesaṃrabdhanetrāyai saṃrabdhanetrābhyām saṃrabdhanetrābhyaḥ
Ablativesaṃrabdhanetrāyāḥ saṃrabdhanetrābhyām saṃrabdhanetrābhyaḥ
Genitivesaṃrabdhanetrāyāḥ saṃrabdhanetrayoḥ saṃrabdhanetrāṇām
Locativesaṃrabdhanetrāyām saṃrabdhanetrayoḥ saṃrabdhanetrāsu

Adverb -saṃrabdhanetram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria