Declension table of ?saṃrabdhanetra

Deva

NeuterSingularDualPlural
Nominativesaṃrabdhanetram saṃrabdhanetre saṃrabdhanetrāṇi
Vocativesaṃrabdhanetra saṃrabdhanetre saṃrabdhanetrāṇi
Accusativesaṃrabdhanetram saṃrabdhanetre saṃrabdhanetrāṇi
Instrumentalsaṃrabdhanetreṇa saṃrabdhanetrābhyām saṃrabdhanetraiḥ
Dativesaṃrabdhanetrāya saṃrabdhanetrābhyām saṃrabdhanetrebhyaḥ
Ablativesaṃrabdhanetrāt saṃrabdhanetrābhyām saṃrabdhanetrebhyaḥ
Genitivesaṃrabdhanetrasya saṃrabdhanetrayoḥ saṃrabdhanetrāṇām
Locativesaṃrabdhanetre saṃrabdhanetrayoḥ saṃrabdhanetreṣu

Compound saṃrabdhanetra -

Adverb -saṃrabdhanetram -saṃrabdhanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria