Declension table of ?saṃrabdhamānā

Deva

FeminineSingularDualPlural
Nominativesaṃrabdhamānā saṃrabdhamāne saṃrabdhamānāḥ
Vocativesaṃrabdhamāne saṃrabdhamāne saṃrabdhamānāḥ
Accusativesaṃrabdhamānām saṃrabdhamāne saṃrabdhamānāḥ
Instrumentalsaṃrabdhamānayā saṃrabdhamānābhyām saṃrabdhamānābhiḥ
Dativesaṃrabdhamānāyai saṃrabdhamānābhyām saṃrabdhamānābhyaḥ
Ablativesaṃrabdhamānāyāḥ saṃrabdhamānābhyām saṃrabdhamānābhyaḥ
Genitivesaṃrabdhamānāyāḥ saṃrabdhamānayoḥ saṃrabdhamānānām
Locativesaṃrabdhamānāyām saṃrabdhamānayoḥ saṃrabdhamānāsu

Adverb -saṃrabdhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria