Declension table of ?saṃrabdhamāna

Deva

MasculineSingularDualPlural
Nominativesaṃrabdhamānaḥ saṃrabdhamānau saṃrabdhamānāḥ
Vocativesaṃrabdhamāna saṃrabdhamānau saṃrabdhamānāḥ
Accusativesaṃrabdhamānam saṃrabdhamānau saṃrabdhamānān
Instrumentalsaṃrabdhamānena saṃrabdhamānābhyām saṃrabdhamānaiḥ saṃrabdhamānebhiḥ
Dativesaṃrabdhamānāya saṃrabdhamānābhyām saṃrabdhamānebhyaḥ
Ablativesaṃrabdhamānāt saṃrabdhamānābhyām saṃrabdhamānebhyaḥ
Genitivesaṃrabdhamānasya saṃrabdhamānayoḥ saṃrabdhamānānām
Locativesaṃrabdhamāne saṃrabdhamānayoḥ saṃrabdhamāneṣu

Compound saṃrabdhamāna -

Adverb -saṃrabdhamānam -saṃrabdhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria