Declension table of ?saṃrabdhā

Deva

FeminineSingularDualPlural
Nominativesaṃrabdhā saṃrabdhe saṃrabdhāḥ
Vocativesaṃrabdhe saṃrabdhe saṃrabdhāḥ
Accusativesaṃrabdhām saṃrabdhe saṃrabdhāḥ
Instrumentalsaṃrabdhayā saṃrabdhābhyām saṃrabdhābhiḥ
Dativesaṃrabdhāyai saṃrabdhābhyām saṃrabdhābhyaḥ
Ablativesaṃrabdhāyāḥ saṃrabdhābhyām saṃrabdhābhyaḥ
Genitivesaṃrabdhāyāḥ saṃrabdhayoḥ saṃrabdhānām
Locativesaṃrabdhāyām saṃrabdhayoḥ saṃrabdhāsu

Adverb -saṃrabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria