Declension table of saṃrabdha

Deva

NeuterSingularDualPlural
Nominativesaṃrabdham saṃrabdhe saṃrabdhāni
Vocativesaṃrabdha saṃrabdhe saṃrabdhāni
Accusativesaṃrabdham saṃrabdhe saṃrabdhāni
Instrumentalsaṃrabdhena saṃrabdhābhyām saṃrabdhaiḥ
Dativesaṃrabdhāya saṃrabdhābhyām saṃrabdhebhyaḥ
Ablativesaṃrabdhāt saṃrabdhābhyām saṃrabdhebhyaḥ
Genitivesaṃrabdhasya saṃrabdhayoḥ saṃrabdhānām
Locativesaṃrabdhe saṃrabdhayoḥ saṃrabdheṣu

Compound saṃrabdha -

Adverb -saṃrabdham -saṃrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria