Declension table of ?saṃrāvinī

Deva

FeminineSingularDualPlural
Nominativesaṃrāvinī saṃrāvinyau saṃrāvinyaḥ
Vocativesaṃrāvini saṃrāvinyau saṃrāvinyaḥ
Accusativesaṃrāvinīm saṃrāvinyau saṃrāvinīḥ
Instrumentalsaṃrāvinyā saṃrāvinībhyām saṃrāvinībhiḥ
Dativesaṃrāvinyai saṃrāvinībhyām saṃrāvinībhyaḥ
Ablativesaṃrāvinyāḥ saṃrāvinībhyām saṃrāvinībhyaḥ
Genitivesaṃrāvinyāḥ saṃrāvinyoḥ saṃrāvinīnām
Locativesaṃrāvinyām saṃrāvinyoḥ saṃrāvinīṣu

Compound saṃrāvini - saṃrāvinī -

Adverb -saṃrāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria