Declension table of ?saṃrāvin

Deva

MasculineSingularDualPlural
Nominativesaṃrāvī saṃrāviṇau saṃrāviṇaḥ
Vocativesaṃrāvin saṃrāviṇau saṃrāviṇaḥ
Accusativesaṃrāviṇam saṃrāviṇau saṃrāviṇaḥ
Instrumentalsaṃrāviṇā saṃrāvibhyām saṃrāvibhiḥ
Dativesaṃrāviṇe saṃrāvibhyām saṃrāvibhyaḥ
Ablativesaṃrāviṇaḥ saṃrāvibhyām saṃrāvibhyaḥ
Genitivesaṃrāviṇaḥ saṃrāviṇoḥ saṃrāviṇām
Locativesaṃrāviṇi saṃrāviṇoḥ saṃrāviṣu

Compound saṃrāvi -

Adverb -saṃrāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria