Declension table of ?saṃrāva

Deva

MasculineSingularDualPlural
Nominativesaṃrāvaḥ saṃrāvau saṃrāvāḥ
Vocativesaṃrāva saṃrāvau saṃrāvāḥ
Accusativesaṃrāvam saṃrāvau saṃrāvān
Instrumentalsaṃrāveṇa saṃrāvābhyām saṃrāvaiḥ saṃrāvebhiḥ
Dativesaṃrāvāya saṃrāvābhyām saṃrāvebhyaḥ
Ablativesaṃrāvāt saṃrāvābhyām saṃrāvebhyaḥ
Genitivesaṃrāvasya saṃrāvayoḥ saṃrāvāṇām
Locativesaṃrāve saṃrāvayoḥ saṃrāveṣu

Compound saṃrāva -

Adverb -saṃrāvam -saṃrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria