Declension table of ?saṃrāga

Deva

MasculineSingularDualPlural
Nominativesaṃrāgaḥ saṃrāgau saṃrāgāḥ
Vocativesaṃrāga saṃrāgau saṃrāgāḥ
Accusativesaṃrāgam saṃrāgau saṃrāgān
Instrumentalsaṃrāgeṇa saṃrāgābhyām saṃrāgaiḥ saṃrāgebhiḥ
Dativesaṃrāgāya saṃrāgābhyām saṃrāgebhyaḥ
Ablativesaṃrāgāt saṃrāgābhyām saṃrāgebhyaḥ
Genitivesaṃrāgasya saṃrāgayoḥ saṃrāgāṇām
Locativesaṃrāge saṃrāgayoḥ saṃrāgeṣu

Compound saṃrāga -

Adverb -saṃrāgam -saṃrāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria