Declension table of ?saṃrādhyā

Deva

FeminineSingularDualPlural
Nominativesaṃrādhyā saṃrādhye saṃrādhyāḥ
Vocativesaṃrādhye saṃrādhye saṃrādhyāḥ
Accusativesaṃrādhyām saṃrādhye saṃrādhyāḥ
Instrumentalsaṃrādhyayā saṃrādhyābhyām saṃrādhyābhiḥ
Dativesaṃrādhyāyai saṃrādhyābhyām saṃrādhyābhyaḥ
Ablativesaṃrādhyāyāḥ saṃrādhyābhyām saṃrādhyābhyaḥ
Genitivesaṃrādhyāyāḥ saṃrādhyayoḥ saṃrādhyānām
Locativesaṃrādhyāyām saṃrādhyayoḥ saṃrādhyāsu

Adverb -saṃrādhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria