Declension table of ?saṃrādhya

Deva

NeuterSingularDualPlural
Nominativesaṃrādhyam saṃrādhye saṃrādhyāni
Vocativesaṃrādhya saṃrādhye saṃrādhyāni
Accusativesaṃrādhyam saṃrādhye saṃrādhyāni
Instrumentalsaṃrādhyena saṃrādhyābhyām saṃrādhyaiḥ
Dativesaṃrādhyāya saṃrādhyābhyām saṃrādhyebhyaḥ
Ablativesaṃrādhyāt saṃrādhyābhyām saṃrādhyebhyaḥ
Genitivesaṃrādhyasya saṃrādhyayoḥ saṃrādhyānām
Locativesaṃrādhye saṃrādhyayoḥ saṃrādhyeṣu

Compound saṃrādhya -

Adverb -saṃrādhyam -saṃrādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria