Declension table of ?saṃrādhya

Deva

MasculineSingularDualPlural
Nominativesaṃrādhyaḥ saṃrādhyau saṃrādhyāḥ
Vocativesaṃrādhya saṃrādhyau saṃrādhyāḥ
Accusativesaṃrādhyam saṃrādhyau saṃrādhyān
Instrumentalsaṃrādhyena saṃrādhyābhyām saṃrādhyaiḥ saṃrādhyebhiḥ
Dativesaṃrādhyāya saṃrādhyābhyām saṃrādhyebhyaḥ
Ablativesaṃrādhyāt saṃrādhyābhyām saṃrādhyebhyaḥ
Genitivesaṃrādhyasya saṃrādhyayoḥ saṃrādhyānām
Locativesaṃrādhye saṃrādhyayoḥ saṃrādhyeṣu

Compound saṃrādhya -

Adverb -saṃrādhyam -saṃrādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria