Declension table of ?saṃrādhita

Deva

NeuterSingularDualPlural
Nominativesaṃrādhitam saṃrādhite saṃrādhitāni
Vocativesaṃrādhita saṃrādhite saṃrādhitāni
Accusativesaṃrādhitam saṃrādhite saṃrādhitāni
Instrumentalsaṃrādhitena saṃrādhitābhyām saṃrādhitaiḥ
Dativesaṃrādhitāya saṃrādhitābhyām saṃrādhitebhyaḥ
Ablativesaṃrādhitāt saṃrādhitābhyām saṃrādhitebhyaḥ
Genitivesaṃrādhitasya saṃrādhitayoḥ saṃrādhitānām
Locativesaṃrādhite saṃrādhitayoḥ saṃrādhiteṣu

Compound saṃrādhita -

Adverb -saṃrādhitam -saṃrādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria