Declension table of ?saṃrādhita

Deva

MasculineSingularDualPlural
Nominativesaṃrādhitaḥ saṃrādhitau saṃrādhitāḥ
Vocativesaṃrādhita saṃrādhitau saṃrādhitāḥ
Accusativesaṃrādhitam saṃrādhitau saṃrādhitān
Instrumentalsaṃrādhitena saṃrādhitābhyām saṃrādhitaiḥ saṃrādhitebhiḥ
Dativesaṃrādhitāya saṃrādhitābhyām saṃrādhitebhyaḥ
Ablativesaṃrādhitāt saṃrādhitābhyām saṃrādhitebhyaḥ
Genitivesaṃrādhitasya saṃrādhitayoḥ saṃrādhitānām
Locativesaṃrādhite saṃrādhitayoḥ saṃrādhiteṣu

Compound saṃrādhita -

Adverb -saṃrādhitam -saṃrādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria