Declension table of ?saṃrādhayat

Deva

NeuterSingularDualPlural
Nominativesaṃrādhayat saṃrādhayantī saṃrādhayatī saṃrādhayanti
Vocativesaṃrādhayat saṃrādhayantī saṃrādhayatī saṃrādhayanti
Accusativesaṃrādhayat saṃrādhayantī saṃrādhayatī saṃrādhayanti
Instrumentalsaṃrādhayatā saṃrādhayadbhyām saṃrādhayadbhiḥ
Dativesaṃrādhayate saṃrādhayadbhyām saṃrādhayadbhyaḥ
Ablativesaṃrādhayataḥ saṃrādhayadbhyām saṃrādhayadbhyaḥ
Genitivesaṃrādhayataḥ saṃrādhayatoḥ saṃrādhayatām
Locativesaṃrādhayati saṃrādhayatoḥ saṃrādhayatsu

Adverb -saṃrādhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria