Declension table of ?saṃrādhanā

Deva

FeminineSingularDualPlural
Nominativesaṃrādhanā saṃrādhane saṃrādhanāḥ
Vocativesaṃrādhane saṃrādhane saṃrādhanāḥ
Accusativesaṃrādhanām saṃrādhane saṃrādhanāḥ
Instrumentalsaṃrādhanayā saṃrādhanābhyām saṃrādhanābhiḥ
Dativesaṃrādhanāyai saṃrādhanābhyām saṃrādhanābhyaḥ
Ablativesaṃrādhanāyāḥ saṃrādhanābhyām saṃrādhanābhyaḥ
Genitivesaṃrādhanāyāḥ saṃrādhanayoḥ saṃrādhanānām
Locativesaṃrādhanāyām saṃrādhanayoḥ saṃrādhanāsu

Adverb -saṃrādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria