Declension table of ?saṃrādhakā

Deva

FeminineSingularDualPlural
Nominativesaṃrādhakā saṃrādhake saṃrādhakāḥ
Vocativesaṃrādhake saṃrādhake saṃrādhakāḥ
Accusativesaṃrādhakām saṃrādhake saṃrādhakāḥ
Instrumentalsaṃrādhakayā saṃrādhakābhyām saṃrādhakābhiḥ
Dativesaṃrādhakāyai saṃrādhakābhyām saṃrādhakābhyaḥ
Ablativesaṃrādhakāyāḥ saṃrādhakābhyām saṃrādhakābhyaḥ
Genitivesaṃrādhakāyāḥ saṃrādhakayoḥ saṃrādhakānām
Locativesaṃrādhakāyām saṃrādhakayoḥ saṃrādhakāsu

Adverb -saṃrādhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria