Declension table of ?saṃrādhaka

Deva

NeuterSingularDualPlural
Nominativesaṃrādhakam saṃrādhake saṃrādhakāni
Vocativesaṃrādhaka saṃrādhake saṃrādhakāni
Accusativesaṃrādhakam saṃrādhake saṃrādhakāni
Instrumentalsaṃrādhakena saṃrādhakābhyām saṃrādhakaiḥ
Dativesaṃrādhakāya saṃrādhakābhyām saṃrādhakebhyaḥ
Ablativesaṃrādhakāt saṃrādhakābhyām saṃrādhakebhyaḥ
Genitivesaṃrādhakasya saṃrādhakayoḥ saṃrādhakānām
Locativesaṃrādhake saṃrādhakayoḥ saṃrādhakeṣu

Compound saṃrādhaka -

Adverb -saṃrādhakam -saṃrādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria