Declension table of ?saṃrādhaka

Deva

MasculineSingularDualPlural
Nominativesaṃrādhakaḥ saṃrādhakau saṃrādhakāḥ
Vocativesaṃrādhaka saṃrādhakau saṃrādhakāḥ
Accusativesaṃrādhakam saṃrādhakau saṃrādhakān
Instrumentalsaṃrādhakena saṃrādhakābhyām saṃrādhakaiḥ saṃrādhakebhiḥ
Dativesaṃrādhakāya saṃrādhakābhyām saṃrādhakebhyaḥ
Ablativesaṃrādhakāt saṃrādhakābhyām saṃrādhakebhyaḥ
Genitivesaṃrādhakasya saṃrādhakayoḥ saṃrādhakānām
Locativesaṃrādhake saṃrādhakayoḥ saṃrādhakeṣu

Compound saṃrādhaka -

Adverb -saṃrādhakam -saṃrādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria