Declension table of ?saṃrāddhi

Deva

FeminineSingularDualPlural
Nominativesaṃrāddhiḥ saṃrāddhī saṃrāddhayaḥ
Vocativesaṃrāddhe saṃrāddhī saṃrāddhayaḥ
Accusativesaṃrāddhim saṃrāddhī saṃrāddhīḥ
Instrumentalsaṃrāddhyā saṃrāddhibhyām saṃrāddhibhiḥ
Dativesaṃrāddhyai saṃrāddhaye saṃrāddhibhyām saṃrāddhibhyaḥ
Ablativesaṃrāddhyāḥ saṃrāddheḥ saṃrāddhibhyām saṃrāddhibhyaḥ
Genitivesaṃrāddhyāḥ saṃrāddheḥ saṃrāddhyoḥ saṃrāddhīnām
Locativesaṃrāddhyām saṃrāddhau saṃrāddhyoḥ saṃrāddhiṣu

Compound saṃrāddhi -

Adverb -saṃrāddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria