Declension table of ?saṃrāddhā

Deva

FeminineSingularDualPlural
Nominativesaṃrāddhā saṃrāddhe saṃrāddhāḥ
Vocativesaṃrāddhe saṃrāddhe saṃrāddhāḥ
Accusativesaṃrāddhām saṃrāddhe saṃrāddhāḥ
Instrumentalsaṃrāddhayā saṃrāddhābhyām saṃrāddhābhiḥ
Dativesaṃrāddhāyai saṃrāddhābhyām saṃrāddhābhyaḥ
Ablativesaṃrāddhāyāḥ saṃrāddhābhyām saṃrāddhābhyaḥ
Genitivesaṃrāddhāyāḥ saṃrāddhayoḥ saṃrāddhānām
Locativesaṃrāddhāyām saṃrāddhayoḥ saṃrāddhāsu

Adverb -saṃrāddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria