Declension table of ?saṃrāddha

Deva

NeuterSingularDualPlural
Nominativesaṃrāddham saṃrāddhe saṃrāddhāni
Vocativesaṃrāddha saṃrāddhe saṃrāddhāni
Accusativesaṃrāddham saṃrāddhe saṃrāddhāni
Instrumentalsaṃrāddhena saṃrāddhābhyām saṃrāddhaiḥ
Dativesaṃrāddhāya saṃrāddhābhyām saṃrāddhebhyaḥ
Ablativesaṃrāddhāt saṃrāddhābhyām saṃrāddhebhyaḥ
Genitivesaṃrāddhasya saṃrāddhayoḥ saṃrāddhānām
Locativesaṃrāddhe saṃrāddhayoḥ saṃrāddheṣu

Compound saṃrāddha -

Adverb -saṃrāddham -saṃrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria