Declension table of ?sannyāsopaniṣad

Deva

FeminineSingularDualPlural
Nominativesannyāsopaniṣat sannyāsopaniṣadau sannyāsopaniṣadaḥ
Vocativesannyāsopaniṣat sannyāsopaniṣadau sannyāsopaniṣadaḥ
Accusativesannyāsopaniṣadam sannyāsopaniṣadau sannyāsopaniṣadaḥ
Instrumentalsannyāsopaniṣadā sannyāsopaniṣadbhyām sannyāsopaniṣadbhiḥ
Dativesannyāsopaniṣade sannyāsopaniṣadbhyām sannyāsopaniṣadbhyaḥ
Ablativesannyāsopaniṣadaḥ sannyāsopaniṣadbhyām sannyāsopaniṣadbhyaḥ
Genitivesannyāsopaniṣadaḥ sannyāsopaniṣadoḥ sannyāsopaniṣadām
Locativesannyāsopaniṣadi sannyāsopaniṣadoḥ sannyāsopaniṣatsu

Compound sannyāsopaniṣat -

Adverb -sannyāsopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria