Declension table of ?sannyāsapaddhati

Deva

FeminineSingularDualPlural
Nominativesannyāsapaddhatiḥ sannyāsapaddhatī sannyāsapaddhatayaḥ
Vocativesannyāsapaddhate sannyāsapaddhatī sannyāsapaddhatayaḥ
Accusativesannyāsapaddhatim sannyāsapaddhatī sannyāsapaddhatīḥ
Instrumentalsannyāsapaddhatyā sannyāsapaddhatibhyām sannyāsapaddhatibhiḥ
Dativesannyāsapaddhatyai sannyāsapaddhataye sannyāsapaddhatibhyām sannyāsapaddhatibhyaḥ
Ablativesannyāsapaddhatyāḥ sannyāsapaddhateḥ sannyāsapaddhatibhyām sannyāsapaddhatibhyaḥ
Genitivesannyāsapaddhatyāḥ sannyāsapaddhateḥ sannyāsapaddhatyoḥ sannyāsapaddhatīnām
Locativesannyāsapaddhatyām sannyāsapaddhatau sannyāsapaddhatyoḥ sannyāsapaddhatiṣu

Compound sannyāsapaddhati -

Adverb -sannyāsapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria