Declension table of ?sannyāsagrahaṇaratnamālā

Deva

FeminineSingularDualPlural
Nominativesannyāsagrahaṇaratnamālā sannyāsagrahaṇaratnamāle sannyāsagrahaṇaratnamālāḥ
Vocativesannyāsagrahaṇaratnamāle sannyāsagrahaṇaratnamāle sannyāsagrahaṇaratnamālāḥ
Accusativesannyāsagrahaṇaratnamālām sannyāsagrahaṇaratnamāle sannyāsagrahaṇaratnamālāḥ
Instrumentalsannyāsagrahaṇaratnamālayā sannyāsagrahaṇaratnamālābhyām sannyāsagrahaṇaratnamālābhiḥ
Dativesannyāsagrahaṇaratnamālāyai sannyāsagrahaṇaratnamālābhyām sannyāsagrahaṇaratnamālābhyaḥ
Ablativesannyāsagrahaṇaratnamālāyāḥ sannyāsagrahaṇaratnamālābhyām sannyāsagrahaṇaratnamālābhyaḥ
Genitivesannyāsagrahaṇaratnamālāyāḥ sannyāsagrahaṇaratnamālayoḥ sannyāsagrahaṇaratnamālānām
Locativesannyāsagrahaṇaratnamālāyām sannyāsagrahaṇaratnamālayoḥ sannyāsagrahaṇaratnamālāsu

Adverb -sannyāsagrahaṇaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria