Declension table of ?sannyāsagrahaṇapaddhati

Deva

FeminineSingularDualPlural
Nominativesannyāsagrahaṇapaddhatiḥ sannyāsagrahaṇapaddhatī sannyāsagrahaṇapaddhatayaḥ
Vocativesannyāsagrahaṇapaddhate sannyāsagrahaṇapaddhatī sannyāsagrahaṇapaddhatayaḥ
Accusativesannyāsagrahaṇapaddhatim sannyāsagrahaṇapaddhatī sannyāsagrahaṇapaddhatīḥ
Instrumentalsannyāsagrahaṇapaddhatyā sannyāsagrahaṇapaddhatibhyām sannyāsagrahaṇapaddhatibhiḥ
Dativesannyāsagrahaṇapaddhatyai sannyāsagrahaṇapaddhataye sannyāsagrahaṇapaddhatibhyām sannyāsagrahaṇapaddhatibhyaḥ
Ablativesannyāsagrahaṇapaddhatyāḥ sannyāsagrahaṇapaddhateḥ sannyāsagrahaṇapaddhatibhyām sannyāsagrahaṇapaddhatibhyaḥ
Genitivesannyāsagrahaṇapaddhatyāḥ sannyāsagrahaṇapaddhateḥ sannyāsagrahaṇapaddhatyoḥ sannyāsagrahaṇapaddhatīnām
Locativesannyāsagrahaṇapaddhatyām sannyāsagrahaṇapaddhatau sannyāsagrahaṇapaddhatyoḥ sannyāsagrahaṇapaddhatiṣu

Compound sannyāsagrahaṇapaddhati -

Adverb -sannyāsagrahaṇapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria