Declension table of ?sannyāsadīpikā

Deva

FeminineSingularDualPlural
Nominativesannyāsadīpikā sannyāsadīpike sannyāsadīpikāḥ
Vocativesannyāsadīpike sannyāsadīpike sannyāsadīpikāḥ
Accusativesannyāsadīpikām sannyāsadīpike sannyāsadīpikāḥ
Instrumentalsannyāsadīpikayā sannyāsadīpikābhyām sannyāsadīpikābhiḥ
Dativesannyāsadīpikāyai sannyāsadīpikābhyām sannyāsadīpikābhyaḥ
Ablativesannyāsadīpikāyāḥ sannyāsadīpikābhyām sannyāsadīpikābhyaḥ
Genitivesannyāsadīpikāyāḥ sannyāsadīpikayoḥ sannyāsadīpikānām
Locativesannyāsadīpikāyām sannyāsadīpikayoḥ sannyāsadīpikāsu

Adverb -sannyāsadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria