Declension table of ?sannyāsabhedanirṇaya

Deva

MasculineSingularDualPlural
Nominativesannyāsabhedanirṇayaḥ sannyāsabhedanirṇayau sannyāsabhedanirṇayāḥ
Vocativesannyāsabhedanirṇaya sannyāsabhedanirṇayau sannyāsabhedanirṇayāḥ
Accusativesannyāsabhedanirṇayam sannyāsabhedanirṇayau sannyāsabhedanirṇayān
Instrumentalsannyāsabhedanirṇayena sannyāsabhedanirṇayābhyām sannyāsabhedanirṇayaiḥ sannyāsabhedanirṇayebhiḥ
Dativesannyāsabhedanirṇayāya sannyāsabhedanirṇayābhyām sannyāsabhedanirṇayebhyaḥ
Ablativesannyāsabhedanirṇayāt sannyāsabhedanirṇayābhyām sannyāsabhedanirṇayebhyaḥ
Genitivesannyāsabhedanirṇayasya sannyāsabhedanirṇayayoḥ sannyāsabhedanirṇayānām
Locativesannyāsabhedanirṇaye sannyāsabhedanirṇayayoḥ sannyāsabhedanirṇayeṣu

Compound sannyāsabhedanirṇaya -

Adverb -sannyāsabhedanirṇayam -sannyāsabhedanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria