Declension table of ?sannodayitavyā

Deva

FeminineSingularDualPlural
Nominativesannodayitavyā sannodayitavye sannodayitavyāḥ
Vocativesannodayitavye sannodayitavye sannodayitavyāḥ
Accusativesannodayitavyām sannodayitavye sannodayitavyāḥ
Instrumentalsannodayitavyayā sannodayitavyābhyām sannodayitavyābhiḥ
Dativesannodayitavyāyai sannodayitavyābhyām sannodayitavyābhyaḥ
Ablativesannodayitavyāyāḥ sannodayitavyābhyām sannodayitavyābhyaḥ
Genitivesannodayitavyāyāḥ sannodayitavyayoḥ sannodayitavyānām
Locativesannodayitavyāyām sannodayitavyayoḥ sannodayitavyāsu

Adverb -sannodayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria