Declension table of ?sanniyojita

Deva

NeuterSingularDualPlural
Nominativesanniyojitam sanniyojite sanniyojitāni
Vocativesanniyojita sanniyojite sanniyojitāni
Accusativesanniyojitam sanniyojite sanniyojitāni
Instrumentalsanniyojitena sanniyojitābhyām sanniyojitaiḥ
Dativesanniyojitāya sanniyojitābhyām sanniyojitebhyaḥ
Ablativesanniyojitāt sanniyojitābhyām sanniyojitebhyaḥ
Genitivesanniyojitasya sanniyojitayoḥ sanniyojitānām
Locativesanniyojite sanniyojitayoḥ sanniyojiteṣu

Compound sanniyojita -

Adverb -sanniyojitam -sanniyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria