Declension table of ?sanniyojita

Deva

MasculineSingularDualPlural
Nominativesanniyojitaḥ sanniyojitau sanniyojitāḥ
Vocativesanniyojita sanniyojitau sanniyojitāḥ
Accusativesanniyojitam sanniyojitau sanniyojitān
Instrumentalsanniyojitena sanniyojitābhyām sanniyojitaiḥ sanniyojitebhiḥ
Dativesanniyojitāya sanniyojitābhyām sanniyojitebhyaḥ
Ablativesanniyojitāt sanniyojitābhyām sanniyojitebhyaḥ
Genitivesanniyojitasya sanniyojitayoḥ sanniyojitānām
Locativesanniyojite sanniyojitayoḥ sanniyojiteṣu

Compound sanniyojita -

Adverb -sanniyojitam -sanniyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria