Declension table of ?sanniviṣṭā

Deva

FeminineSingularDualPlural
Nominativesanniviṣṭā sanniviṣṭe sanniviṣṭāḥ
Vocativesanniviṣṭe sanniviṣṭe sanniviṣṭāḥ
Accusativesanniviṣṭām sanniviṣṭe sanniviṣṭāḥ
Instrumentalsanniviṣṭayā sanniviṣṭābhyām sanniviṣṭābhiḥ
Dativesanniviṣṭāyai sanniviṣṭābhyām sanniviṣṭābhyaḥ
Ablativesanniviṣṭāyāḥ sanniviṣṭābhyām sanniviṣṭābhyaḥ
Genitivesanniviṣṭāyāḥ sanniviṣṭayoḥ sanniviṣṭānām
Locativesanniviṣṭāyām sanniviṣṭayoḥ sanniviṣṭāsu

Adverb -sanniviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria