Declension table of ?sanniviṣṭa

Deva

NeuterSingularDualPlural
Nominativesanniviṣṭam sanniviṣṭe sanniviṣṭāni
Vocativesanniviṣṭa sanniviṣṭe sanniviṣṭāni
Accusativesanniviṣṭam sanniviṣṭe sanniviṣṭāni
Instrumentalsanniviṣṭena sanniviṣṭābhyām sanniviṣṭaiḥ
Dativesanniviṣṭāya sanniviṣṭābhyām sanniviṣṭebhyaḥ
Ablativesanniviṣṭāt sanniviṣṭābhyām sanniviṣṭebhyaḥ
Genitivesanniviṣṭasya sanniviṣṭayoḥ sanniviṣṭānām
Locativesanniviṣṭe sanniviṣṭayoḥ sanniviṣṭeṣu

Compound sanniviṣṭa -

Adverb -sanniviṣṭam -sanniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria