Declension table of ?sanniviṣṭa

Deva

MasculineSingularDualPlural
Nominativesanniviṣṭaḥ sanniviṣṭau sanniviṣṭāḥ
Vocativesanniviṣṭa sanniviṣṭau sanniviṣṭāḥ
Accusativesanniviṣṭam sanniviṣṭau sanniviṣṭān
Instrumentalsanniviṣṭena sanniviṣṭābhyām sanniviṣṭaiḥ sanniviṣṭebhiḥ
Dativesanniviṣṭāya sanniviṣṭābhyām sanniviṣṭebhyaḥ
Ablativesanniviṣṭāt sanniviṣṭābhyām sanniviṣṭebhyaḥ
Genitivesanniviṣṭasya sanniviṣṭayoḥ sanniviṣṭānām
Locativesanniviṣṭe sanniviṣṭayoḥ sanniviṣṭeṣu

Compound sanniviṣṭa -

Adverb -sanniviṣṭam -sanniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria