Declension table of ?sanniveśitā

Deva

FeminineSingularDualPlural
Nominativesanniveśitā sanniveśite sanniveśitāḥ
Vocativesanniveśite sanniveśite sanniveśitāḥ
Accusativesanniveśitām sanniveśite sanniveśitāḥ
Instrumentalsanniveśitayā sanniveśitābhyām sanniveśitābhiḥ
Dativesanniveśitāyai sanniveśitābhyām sanniveśitābhyaḥ
Ablativesanniveśitāyāḥ sanniveśitābhyām sanniveśitābhyaḥ
Genitivesanniveśitāyāḥ sanniveśitayoḥ sanniveśitānām
Locativesanniveśitāyām sanniveśitayoḥ sanniveśitāsu

Adverb -sanniveśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria