Declension table of ?sanniveśita

Deva

NeuterSingularDualPlural
Nominativesanniveśitam sanniveśite sanniveśitāni
Vocativesanniveśita sanniveśite sanniveśitāni
Accusativesanniveśitam sanniveśite sanniveśitāni
Instrumentalsanniveśitena sanniveśitābhyām sanniveśitaiḥ
Dativesanniveśitāya sanniveśitābhyām sanniveśitebhyaḥ
Ablativesanniveśitāt sanniveśitābhyām sanniveśitebhyaḥ
Genitivesanniveśitasya sanniveśitayoḥ sanniveśitānām
Locativesanniveśite sanniveśitayoḥ sanniveśiteṣu

Compound sanniveśita -

Adverb -sanniveśitam -sanniveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria