Declension table of ?sanniveśinī

Deva

FeminineSingularDualPlural
Nominativesanniveśinī sanniveśinyau sanniveśinyaḥ
Vocativesanniveśini sanniveśinyau sanniveśinyaḥ
Accusativesanniveśinīm sanniveśinyau sanniveśinīḥ
Instrumentalsanniveśinyā sanniveśinībhyām sanniveśinībhiḥ
Dativesanniveśinyai sanniveśinībhyām sanniveśinībhyaḥ
Ablativesanniveśinyāḥ sanniveśinībhyām sanniveśinībhyaḥ
Genitivesanniveśinyāḥ sanniveśinyoḥ sanniveśinīnām
Locativesanniveśinyām sanniveśinyoḥ sanniveśinīṣu

Compound sanniveśini - sanniveśinī -

Adverb -sanniveśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria