Declension table of ?sanniveśin

Deva

MasculineSingularDualPlural
Nominativesanniveśī sanniveśinau sanniveśinaḥ
Vocativesanniveśin sanniveśinau sanniveśinaḥ
Accusativesanniveśinam sanniveśinau sanniveśinaḥ
Instrumentalsanniveśinā sanniveśibhyām sanniveśibhiḥ
Dativesanniveśine sanniveśibhyām sanniveśibhyaḥ
Ablativesanniveśinaḥ sanniveśibhyām sanniveśibhyaḥ
Genitivesanniveśinaḥ sanniveśinoḥ sanniveśinām
Locativesanniveśini sanniveśinoḥ sanniveśiṣu

Compound sanniveśi -

Adverb -sanniveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria