Declension table of ?sanniveśana

Deva

NeuterSingularDualPlural
Nominativesanniveśanam sanniveśane sanniveśanāni
Vocativesanniveśana sanniveśane sanniveśanāni
Accusativesanniveśanam sanniveśane sanniveśanāni
Instrumentalsanniveśanena sanniveśanābhyām sanniveśanaiḥ
Dativesanniveśanāya sanniveśanābhyām sanniveśanebhyaḥ
Ablativesanniveśanāt sanniveśanābhyām sanniveśanebhyaḥ
Genitivesanniveśanasya sanniveśanayoḥ sanniveśanānām
Locativesanniveśane sanniveśanayoḥ sanniveśaneṣu

Compound sanniveśana -

Adverb -sanniveśanam -sanniveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria