Declension table of ?sannivartana

Deva

NeuterSingularDualPlural
Nominativesannivartanam sannivartane sannivartanāni
Vocativesannivartana sannivartane sannivartanāni
Accusativesannivartanam sannivartane sannivartanāni
Instrumentalsannivartanena sannivartanābhyām sannivartanaiḥ
Dativesannivartanāya sannivartanābhyām sannivartanebhyaḥ
Ablativesannivartanāt sannivartanābhyām sannivartanebhyaḥ
Genitivesannivartanasya sannivartanayoḥ sannivartanānām
Locativesannivartane sannivartanayoḥ sannivartaneṣu

Compound sannivartana -

Adverb -sannivartanam -sannivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria